Declension table of ?sukhetara

Deva

NeuterSingularDualPlural
Nominativesukhetaram sukhetare sukhetarāṇi
Vocativesukhetara sukhetare sukhetarāṇi
Accusativesukhetaram sukhetare sukhetarāṇi
Instrumentalsukhetareṇa sukhetarābhyām sukhetaraiḥ
Dativesukhetarāya sukhetarābhyām sukhetarebhyaḥ
Ablativesukhetarāt sukhetarābhyām sukhetarebhyaḥ
Genitivesukhetarasya sukhetarayoḥ sukhetarāṇām
Locativesukhetare sukhetarayoḥ sukhetareṣu

Compound sukhetara -

Adverb -sukhetaram -sukhetarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria