Declension table of ?sukheṣṭhā

Deva

FeminineSingularDualPlural
Nominativesukheṣṭhā sukheṣṭhe sukheṣṭhāḥ
Vocativesukheṣṭhe sukheṣṭhe sukheṣṭhāḥ
Accusativesukheṣṭhām sukheṣṭhe sukheṣṭhāḥ
Instrumentalsukheṣṭhayā sukheṣṭhābhyām sukheṣṭhābhiḥ
Dativesukheṣṭhāyai sukheṣṭhābhyām sukheṣṭhābhyaḥ
Ablativesukheṣṭhāyāḥ sukheṣṭhābhyām sukheṣṭhābhyaḥ
Genitivesukheṣṭhāyāḥ sukheṣṭhayoḥ sukheṣṭhānām
Locativesukheṣṭhāyām sukheṣṭhayoḥ sukheṣṭhāsu

Adverb -sukheṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria