Declension table of ?sukhaśravya

Deva

NeuterSingularDualPlural
Nominativesukhaśravyam sukhaśravye sukhaśravyāṇi
Vocativesukhaśravya sukhaśravye sukhaśravyāṇi
Accusativesukhaśravyam sukhaśravye sukhaśravyāṇi
Instrumentalsukhaśravyeṇa sukhaśravyābhyām sukhaśravyaiḥ
Dativesukhaśravyāya sukhaśravyābhyām sukhaśravyebhyaḥ
Ablativesukhaśravyāt sukhaśravyābhyām sukhaśravyebhyaḥ
Genitivesukhaśravyasya sukhaśravyayoḥ sukhaśravyāṇām
Locativesukhaśravye sukhaśravyayoḥ sukhaśravyeṣu

Compound sukhaśravya -

Adverb -sukhaśravyam -sukhaśravyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria