Declension table of ?sukhaśravya

Deva

MasculineSingularDualPlural
Nominativesukhaśravyaḥ sukhaśravyau sukhaśravyāḥ
Vocativesukhaśravya sukhaśravyau sukhaśravyāḥ
Accusativesukhaśravyam sukhaśravyau sukhaśravyān
Instrumentalsukhaśravyeṇa sukhaśravyābhyām sukhaśravyaiḥ sukhaśravyebhiḥ
Dativesukhaśravyāya sukhaśravyābhyām sukhaśravyebhyaḥ
Ablativesukhaśravyāt sukhaśravyābhyām sukhaśravyebhyaḥ
Genitivesukhaśravyasya sukhaśravyayoḥ sukhaśravyāṇām
Locativesukhaśravye sukhaśravyayoḥ sukhaśravyeṣu

Compound sukhaśravya -

Adverb -sukhaśravyam -sukhaśravyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria