Declension table of ?sukhaśāyin

Deva

MasculineSingularDualPlural
Nominativesukhaśāyī sukhaśāyinau sukhaśāyinaḥ
Vocativesukhaśāyin sukhaśāyinau sukhaśāyinaḥ
Accusativesukhaśāyinam sukhaśāyinau sukhaśāyinaḥ
Instrumentalsukhaśāyinā sukhaśāyibhyām sukhaśāyibhiḥ
Dativesukhaśāyine sukhaśāyibhyām sukhaśāyibhyaḥ
Ablativesukhaśāyinaḥ sukhaśāyibhyām sukhaśāyibhyaḥ
Genitivesukhaśāyinaḥ sukhaśāyinoḥ sukhaśāyinām
Locativesukhaśāyini sukhaśāyinoḥ sukhaśāyiṣu

Compound sukhaśāyi -

Adverb -sukhaśāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria