Declension table of ?sukhavat

Deva

NeuterSingularDualPlural
Nominativesukhavat sukhavantī sukhavatī sukhavanti
Vocativesukhavat sukhavantī sukhavatī sukhavanti
Accusativesukhavat sukhavantī sukhavatī sukhavanti
Instrumentalsukhavatā sukhavadbhyām sukhavadbhiḥ
Dativesukhavate sukhavadbhyām sukhavadbhyaḥ
Ablativesukhavataḥ sukhavadbhyām sukhavadbhyaḥ
Genitivesukhavataḥ sukhavatoḥ sukhavatām
Locativesukhavati sukhavatoḥ sukhavatsu

Adverb -sukhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria