Declension table of ?sukhavarman

Deva

MasculineSingularDualPlural
Nominativesukhavarmā sukhavarmāṇau sukhavarmāṇaḥ
Vocativesukhavarman sukhavarmāṇau sukhavarmāṇaḥ
Accusativesukhavarmāṇam sukhavarmāṇau sukhavarmaṇaḥ
Instrumentalsukhavarmaṇā sukhavarmabhyām sukhavarmabhiḥ
Dativesukhavarmaṇe sukhavarmabhyām sukhavarmabhyaḥ
Ablativesukhavarmaṇaḥ sukhavarmabhyām sukhavarmabhyaḥ
Genitivesukhavarmaṇaḥ sukhavarmaṇoḥ sukhavarmaṇām
Locativesukhavarmaṇi sukhavarmaṇoḥ sukhavarmasu

Compound sukhavarma -

Adverb -sukhavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria