Declension table of ?sukhatva

Deva

NeuterSingularDualPlural
Nominativesukhatvam sukhatve sukhatvāni
Vocativesukhatva sukhatve sukhatvāni
Accusativesukhatvam sukhatve sukhatvāni
Instrumentalsukhatvena sukhatvābhyām sukhatvaiḥ
Dativesukhatvāya sukhatvābhyām sukhatvebhyaḥ
Ablativesukhatvāt sukhatvābhyām sukhatvebhyaḥ
Genitivesukhatvasya sukhatvayoḥ sukhatvānām
Locativesukhatve sukhatvayoḥ sukhatveṣu

Compound sukhatva -

Adverb -sukhatvam -sukhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria