Declension table of ?sukhasaṅginī

Deva

FeminineSingularDualPlural
Nominativesukhasaṅginī sukhasaṅginyau sukhasaṅginyaḥ
Vocativesukhasaṅgini sukhasaṅginyau sukhasaṅginyaḥ
Accusativesukhasaṅginīm sukhasaṅginyau sukhasaṅginīḥ
Instrumentalsukhasaṅginyā sukhasaṅginībhyām sukhasaṅginībhiḥ
Dativesukhasaṅginyai sukhasaṅginībhyām sukhasaṅginībhyaḥ
Ablativesukhasaṅginyāḥ sukhasaṅginībhyām sukhasaṅginībhyaḥ
Genitivesukhasaṅginyāḥ sukhasaṅginyoḥ sukhasaṅginīnām
Locativesukhasaṅginyām sukhasaṅginyoḥ sukhasaṅginīṣu

Compound sukhasaṅgini - sukhasaṅginī -

Adverb -sukhasaṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria