Declension table of ?sukhasādhya

Deva

NeuterSingularDualPlural
Nominativesukhasādhyam sukhasādhye sukhasādhyāni
Vocativesukhasādhya sukhasādhye sukhasādhyāni
Accusativesukhasādhyam sukhasādhye sukhasādhyāni
Instrumentalsukhasādhyena sukhasādhyābhyām sukhasādhyaiḥ
Dativesukhasādhyāya sukhasādhyābhyām sukhasādhyebhyaḥ
Ablativesukhasādhyāt sukhasādhyābhyām sukhasādhyebhyaḥ
Genitivesukhasādhyasya sukhasādhyayoḥ sukhasādhyānām
Locativesukhasādhye sukhasādhyayoḥ sukhasādhyeṣu

Compound sukhasādhya -

Adverb -sukhasādhyam -sukhasādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria