Declension table of ?sukhasaṃvitti

Deva

FeminineSingularDualPlural
Nominativesukhasaṃvittiḥ sukhasaṃvittī sukhasaṃvittayaḥ
Vocativesukhasaṃvitte sukhasaṃvittī sukhasaṃvittayaḥ
Accusativesukhasaṃvittim sukhasaṃvittī sukhasaṃvittīḥ
Instrumentalsukhasaṃvittyā sukhasaṃvittibhyām sukhasaṃvittibhiḥ
Dativesukhasaṃvittyai sukhasaṃvittaye sukhasaṃvittibhyām sukhasaṃvittibhyaḥ
Ablativesukhasaṃvittyāḥ sukhasaṃvitteḥ sukhasaṃvittibhyām sukhasaṃvittibhyaḥ
Genitivesukhasaṃvittyāḥ sukhasaṃvitteḥ sukhasaṃvittyoḥ sukhasaṃvittīnām
Locativesukhasaṃvittyām sukhasaṃvittau sukhasaṃvittyoḥ sukhasaṃvittiṣu

Compound sukhasaṃvitti -

Adverb -sukhasaṃvitti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria