Declension table of ?sukhasaṃveśa

Deva

NeuterSingularDualPlural
Nominativesukhasaṃveśam sukhasaṃveśe sukhasaṃveśāni
Vocativesukhasaṃveśa sukhasaṃveśe sukhasaṃveśāni
Accusativesukhasaṃveśam sukhasaṃveśe sukhasaṃveśāni
Instrumentalsukhasaṃveśena sukhasaṃveśābhyām sukhasaṃveśaiḥ
Dativesukhasaṃveśāya sukhasaṃveśābhyām sukhasaṃveśebhyaḥ
Ablativesukhasaṃveśāt sukhasaṃveśābhyām sukhasaṃveśebhyaḥ
Genitivesukhasaṃveśasya sukhasaṃveśayoḥ sukhasaṃveśānām
Locativesukhasaṃveśe sukhasaṃveśayoḥ sukhasaṃveśeṣu

Compound sukhasaṃveśa -

Adverb -sukhasaṃveśam -sukhasaṃveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria