Declension table of ?sukhasaṃvāhyā

Deva

FeminineSingularDualPlural
Nominativesukhasaṃvāhyā sukhasaṃvāhye sukhasaṃvāhyāḥ
Vocativesukhasaṃvāhye sukhasaṃvāhye sukhasaṃvāhyāḥ
Accusativesukhasaṃvāhyām sukhasaṃvāhye sukhasaṃvāhyāḥ
Instrumentalsukhasaṃvāhyayā sukhasaṃvāhyābhyām sukhasaṃvāhyābhiḥ
Dativesukhasaṃvāhyāyai sukhasaṃvāhyābhyām sukhasaṃvāhyābhyaḥ
Ablativesukhasaṃvāhyāyāḥ sukhasaṃvāhyābhyām sukhasaṃvāhyābhyaḥ
Genitivesukhasaṃvāhyāyāḥ sukhasaṃvāhyayoḥ sukhasaṃvāhyānām
Locativesukhasaṃvāhyāyām sukhasaṃvāhyayoḥ sukhasaṃvāhyāsu

Adverb -sukhasaṃvāhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria