Declension table of ?sukhasaṃvṛddhā

Deva

FeminineSingularDualPlural
Nominativesukhasaṃvṛddhā sukhasaṃvṛddhe sukhasaṃvṛddhāḥ
Vocativesukhasaṃvṛddhe sukhasaṃvṛddhe sukhasaṃvṛddhāḥ
Accusativesukhasaṃvṛddhām sukhasaṃvṛddhe sukhasaṃvṛddhāḥ
Instrumentalsukhasaṃvṛddhayā sukhasaṃvṛddhābhyām sukhasaṃvṛddhābhiḥ
Dativesukhasaṃvṛddhāyai sukhasaṃvṛddhābhyām sukhasaṃvṛddhābhyaḥ
Ablativesukhasaṃvṛddhāyāḥ sukhasaṃvṛddhābhyām sukhasaṃvṛddhābhyaḥ
Genitivesukhasaṃvṛddhāyāḥ sukhasaṃvṛddhayoḥ sukhasaṃvṛddhānām
Locativesukhasaṃvṛddhāyām sukhasaṃvṛddhayoḥ sukhasaṃvṛddhāsu

Adverb -sukhasaṃvṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria