Declension table of ?sukhasaṃsparśa

Deva

NeuterSingularDualPlural
Nominativesukhasaṃsparśam sukhasaṃsparśe sukhasaṃsparśāni
Vocativesukhasaṃsparśa sukhasaṃsparśe sukhasaṃsparśāni
Accusativesukhasaṃsparśam sukhasaṃsparśe sukhasaṃsparśāni
Instrumentalsukhasaṃsparśena sukhasaṃsparśābhyām sukhasaṃsparśaiḥ
Dativesukhasaṃsparśāya sukhasaṃsparśābhyām sukhasaṃsparśebhyaḥ
Ablativesukhasaṃsparśāt sukhasaṃsparśābhyām sukhasaṃsparśebhyaḥ
Genitivesukhasaṃsparśasya sukhasaṃsparśayoḥ sukhasaṃsparśānām
Locativesukhasaṃsparśe sukhasaṃsparśayoḥ sukhasaṃsparśeṣu

Compound sukhasaṃsparśa -

Adverb -sukhasaṃsparśam -sukhasaṃsparśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria