Declension table of ?sukhasaṃsevya

Deva

MasculineSingularDualPlural
Nominativesukhasaṃsevyaḥ sukhasaṃsevyau sukhasaṃsevyāḥ
Vocativesukhasaṃsevya sukhasaṃsevyau sukhasaṃsevyāḥ
Accusativesukhasaṃsevyam sukhasaṃsevyau sukhasaṃsevyān
Instrumentalsukhasaṃsevyena sukhasaṃsevyābhyām sukhasaṃsevyaiḥ sukhasaṃsevyebhiḥ
Dativesukhasaṃsevyāya sukhasaṃsevyābhyām sukhasaṃsevyebhyaḥ
Ablativesukhasaṃsevyāt sukhasaṃsevyābhyām sukhasaṃsevyebhyaḥ
Genitivesukhasaṃsevyasya sukhasaṃsevyayoḥ sukhasaṃsevyānām
Locativesukhasaṃsevye sukhasaṃsevyayoḥ sukhasaṃsevyeṣu

Compound sukhasaṃsevya -

Adverb -sukhasaṃsevyam -sukhasaṃsevyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria