Declension table of ?sukharūpa

Deva

NeuterSingularDualPlural
Nominativesukharūpam sukharūpe sukharūpāṇi
Vocativesukharūpa sukharūpe sukharūpāṇi
Accusativesukharūpam sukharūpe sukharūpāṇi
Instrumentalsukharūpeṇa sukharūpābhyām sukharūpaiḥ
Dativesukharūpāya sukharūpābhyām sukharūpebhyaḥ
Ablativesukharūpāt sukharūpābhyām sukharūpebhyaḥ
Genitivesukharūpasya sukharūpayoḥ sukharūpāṇām
Locativesukharūpe sukharūpayoḥ sukharūpeṣu

Compound sukharūpa -

Adverb -sukharūpam -sukharūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria