Declension table of ?sukharūpa

Deva

MasculineSingularDualPlural
Nominativesukharūpaḥ sukharūpau sukharūpāḥ
Vocativesukharūpa sukharūpau sukharūpāḥ
Accusativesukharūpam sukharūpau sukharūpān
Instrumentalsukharūpeṇa sukharūpābhyām sukharūpaiḥ sukharūpebhiḥ
Dativesukharūpāya sukharūpābhyām sukharūpebhyaḥ
Ablativesukharūpāt sukharūpābhyām sukharūpebhyaḥ
Genitivesukharūpasya sukharūpayoḥ sukharūpāṇām
Locativesukharūpe sukharūpayoḥ sukharūpeṣu

Compound sukharūpa -

Adverb -sukharūpam -sukharūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria