Declension table of ?sukharatha

Deva

MasculineSingularDualPlural
Nominativesukharathaḥ sukharathau sukharathāḥ
Vocativesukharatha sukharathau sukharathāḥ
Accusativesukharatham sukharathau sukharathān
Instrumentalsukharathena sukharathābhyām sukharathaiḥ sukharathebhiḥ
Dativesukharathāya sukharathābhyām sukharathebhyaḥ
Ablativesukharathāt sukharathābhyām sukharathebhyaḥ
Genitivesukharathasya sukharathayoḥ sukharathānām
Locativesukharathe sukharathayoḥ sukharatheṣu

Compound sukharatha -

Adverb -sukharatham -sukharathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria