Declension table of ?sukhapraśna

Deva

MasculineSingularDualPlural
Nominativesukhapraśnaḥ sukhapraśnau sukhapraśnāḥ
Vocativesukhapraśna sukhapraśnau sukhapraśnāḥ
Accusativesukhapraśnam sukhapraśnau sukhapraśnān
Instrumentalsukhapraśnena sukhapraśnābhyām sukhapraśnaiḥ sukhapraśnebhiḥ
Dativesukhapraśnāya sukhapraśnābhyām sukhapraśnebhyaḥ
Ablativesukhapraśnāt sukhapraśnābhyām sukhapraśnebhyaḥ
Genitivesukhapraśnasya sukhapraśnayoḥ sukhapraśnānām
Locativesukhapraśne sukhapraśnayoḥ sukhapraśneṣu

Compound sukhapraśna -

Adverb -sukhapraśnam -sukhapraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria