Declension table of ?sukhapratibandhin

Deva

MasculineSingularDualPlural
Nominativesukhapratibandhī sukhapratibandhinau sukhapratibandhinaḥ
Vocativesukhapratibandhin sukhapratibandhinau sukhapratibandhinaḥ
Accusativesukhapratibandhinam sukhapratibandhinau sukhapratibandhinaḥ
Instrumentalsukhapratibandhinā sukhapratibandhibhyām sukhapratibandhibhiḥ
Dativesukhapratibandhine sukhapratibandhibhyām sukhapratibandhibhyaḥ
Ablativesukhapratibandhinaḥ sukhapratibandhibhyām sukhapratibandhibhyaḥ
Genitivesukhapratibandhinaḥ sukhapratibandhinoḥ sukhapratibandhinām
Locativesukhapratibandhini sukhapratibandhinoḥ sukhapratibandhiṣu

Compound sukhapratibandhi -

Adverb -sukhapratibandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria