Declension table of ?sukhaprakāśa

Deva

MasculineSingularDualPlural
Nominativesukhaprakāśaḥ sukhaprakāśau sukhaprakāśāḥ
Vocativesukhaprakāśa sukhaprakāśau sukhaprakāśāḥ
Accusativesukhaprakāśam sukhaprakāśau sukhaprakāśān
Instrumentalsukhaprakāśena sukhaprakāśābhyām sukhaprakāśaiḥ sukhaprakāśebhiḥ
Dativesukhaprakāśāya sukhaprakāśābhyām sukhaprakāśebhyaḥ
Ablativesukhaprakāśāt sukhaprakāśābhyām sukhaprakāśebhyaḥ
Genitivesukhaprakāśasya sukhaprakāśayoḥ sukhaprakāśānām
Locativesukhaprakāśe sukhaprakāśayoḥ sukhaprakāśeṣu

Compound sukhaprakāśa -

Adverb -sukhaprakāśam -sukhaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria