Declension table of ?sukhaprabodhaka

Deva

MasculineSingularDualPlural
Nominativesukhaprabodhakaḥ sukhaprabodhakau sukhaprabodhakāḥ
Vocativesukhaprabodhaka sukhaprabodhakau sukhaprabodhakāḥ
Accusativesukhaprabodhakam sukhaprabodhakau sukhaprabodhakān
Instrumentalsukhaprabodhakena sukhaprabodhakābhyām sukhaprabodhakaiḥ sukhaprabodhakebhiḥ
Dativesukhaprabodhakāya sukhaprabodhakābhyām sukhaprabodhakebhyaḥ
Ablativesukhaprabodhakāt sukhaprabodhakābhyām sukhaprabodhakebhyaḥ
Genitivesukhaprabodhakasya sukhaprabodhakayoḥ sukhaprabodhakānām
Locativesukhaprabodhake sukhaprabodhakayoḥ sukhaprabodhakeṣu

Compound sukhaprabodhaka -

Adverb -sukhaprabodhakam -sukhaprabodhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria