Declension table of ?sukhapraṇāda

Deva

MasculineSingularDualPlural
Nominativesukhapraṇādaḥ sukhapraṇādau sukhapraṇādāḥ
Vocativesukhapraṇāda sukhapraṇādau sukhapraṇādāḥ
Accusativesukhapraṇādam sukhapraṇādau sukhapraṇādān
Instrumentalsukhapraṇādena sukhapraṇādābhyām sukhapraṇādaiḥ sukhapraṇādebhiḥ
Dativesukhapraṇādāya sukhapraṇādābhyām sukhapraṇādebhyaḥ
Ablativesukhapraṇādāt sukhapraṇādābhyām sukhapraṇādebhyaḥ
Genitivesukhapraṇādasya sukhapraṇādayoḥ sukhapraṇādānām
Locativesukhapraṇāde sukhapraṇādayoḥ sukhapraṇādeṣu

Compound sukhapraṇāda -

Adverb -sukhapraṇādam -sukhapraṇādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria