Declension table of ?sukhalakṣyā

Deva

FeminineSingularDualPlural
Nominativesukhalakṣyā sukhalakṣye sukhalakṣyāḥ
Vocativesukhalakṣye sukhalakṣye sukhalakṣyāḥ
Accusativesukhalakṣyām sukhalakṣye sukhalakṣyāḥ
Instrumentalsukhalakṣyayā sukhalakṣyābhyām sukhalakṣyābhiḥ
Dativesukhalakṣyāyai sukhalakṣyābhyām sukhalakṣyābhyaḥ
Ablativesukhalakṣyāyāḥ sukhalakṣyābhyām sukhalakṣyābhyaḥ
Genitivesukhalakṣyāyāḥ sukhalakṣyayoḥ sukhalakṣyāṇām
Locativesukhalakṣyāyām sukhalakṣyayoḥ sukhalakṣyāsu

Adverb -sukhalakṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria