Declension table of sukhakāra

Deva

NeuterSingularDualPlural
Nominativesukhakāram sukhakāre sukhakārāṇi
Vocativesukhakāra sukhakāre sukhakārāṇi
Accusativesukhakāram sukhakāre sukhakārāṇi
Instrumentalsukhakāreṇa sukhakārābhyām sukhakāraiḥ
Dativesukhakārāya sukhakārābhyām sukhakārebhyaḥ
Ablativesukhakārāt sukhakārābhyām sukhakārebhyaḥ
Genitivesukhakārasya sukhakārayoḥ sukhakārāṇām
Locativesukhakāre sukhakārayoḥ sukhakāreṣu

Compound sukhakāra -

Adverb -sukhakāram -sukhakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria