Declension table of ?sukhakṛt

Deva

MasculineSingularDualPlural
Nominativesukhakṛt sukhakṛtau sukhakṛtaḥ
Vocativesukhakṛt sukhakṛtau sukhakṛtaḥ
Accusativesukhakṛtam sukhakṛtau sukhakṛtaḥ
Instrumentalsukhakṛtā sukhakṛdbhyām sukhakṛdbhiḥ
Dativesukhakṛte sukhakṛdbhyām sukhakṛdbhyaḥ
Ablativesukhakṛtaḥ sukhakṛdbhyām sukhakṛdbhyaḥ
Genitivesukhakṛtaḥ sukhakṛtoḥ sukhakṛtām
Locativesukhakṛti sukhakṛtoḥ sukhakṛtsu

Compound sukhakṛt -

Adverb -sukhakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria