Declension table of ?sukhagrāhya

Deva

MasculineSingularDualPlural
Nominativesukhagrāhyaḥ sukhagrāhyau sukhagrāhyāḥ
Vocativesukhagrāhya sukhagrāhyau sukhagrāhyāḥ
Accusativesukhagrāhyam sukhagrāhyau sukhagrāhyān
Instrumentalsukhagrāhyeṇa sukhagrāhyābhyām sukhagrāhyaiḥ sukhagrāhyebhiḥ
Dativesukhagrāhyāya sukhagrāhyābhyām sukhagrāhyebhyaḥ
Ablativesukhagrāhyāt sukhagrāhyābhyām sukhagrāhyebhyaḥ
Genitivesukhagrāhyasya sukhagrāhyayoḥ sukhagrāhyāṇām
Locativesukhagrāhye sukhagrāhyayoḥ sukhagrāhyeṣu

Compound sukhagrāhya -

Adverb -sukhagrāhyam -sukhagrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria