Declension table of ?sukhagama

Deva

NeuterSingularDualPlural
Nominativesukhagamam sukhagame sukhagamāni
Vocativesukhagama sukhagame sukhagamāni
Accusativesukhagamam sukhagame sukhagamāni
Instrumentalsukhagamena sukhagamābhyām sukhagamaiḥ
Dativesukhagamāya sukhagamābhyām sukhagamebhyaḥ
Ablativesukhagamāt sukhagamābhyām sukhagamebhyaḥ
Genitivesukhagamasya sukhagamayoḥ sukhagamānām
Locativesukhagame sukhagamayoḥ sukhagameṣu

Compound sukhagama -

Adverb -sukhagamam -sukhagamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria