Declension table of ?sukhaduḥkhasamanvitā

Deva

FeminineSingularDualPlural
Nominativesukhaduḥkhasamanvitā sukhaduḥkhasamanvite sukhaduḥkhasamanvitāḥ
Vocativesukhaduḥkhasamanvite sukhaduḥkhasamanvite sukhaduḥkhasamanvitāḥ
Accusativesukhaduḥkhasamanvitām sukhaduḥkhasamanvite sukhaduḥkhasamanvitāḥ
Instrumentalsukhaduḥkhasamanvitayā sukhaduḥkhasamanvitābhyām sukhaduḥkhasamanvitābhiḥ
Dativesukhaduḥkhasamanvitāyai sukhaduḥkhasamanvitābhyām sukhaduḥkhasamanvitābhyaḥ
Ablativesukhaduḥkhasamanvitāyāḥ sukhaduḥkhasamanvitābhyām sukhaduḥkhasamanvitābhyaḥ
Genitivesukhaduḥkhasamanvitāyāḥ sukhaduḥkhasamanvitayoḥ sukhaduḥkhasamanvitānām
Locativesukhaduḥkhasamanvitāyām sukhaduḥkhasamanvitayoḥ sukhaduḥkhasamanvitāsu

Adverb -sukhaduḥkhasamanvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria