Declension table of ?sukhaduḥkhādi

Deva

MasculineSingularDualPlural
Nominativesukhaduḥkhādiḥ sukhaduḥkhādī sukhaduḥkhādayaḥ
Vocativesukhaduḥkhāde sukhaduḥkhādī sukhaduḥkhādayaḥ
Accusativesukhaduḥkhādim sukhaduḥkhādī sukhaduḥkhādīn
Instrumentalsukhaduḥkhādinā sukhaduḥkhādibhyām sukhaduḥkhādibhiḥ
Dativesukhaduḥkhādaye sukhaduḥkhādibhyām sukhaduḥkhādibhyaḥ
Ablativesukhaduḥkhādeḥ sukhaduḥkhādibhyām sukhaduḥkhādibhyaḥ
Genitivesukhaduḥkhādeḥ sukhaduḥkhādyoḥ sukhaduḥkhādīnām
Locativesukhaduḥkhādau sukhaduḥkhādyoḥ sukhaduḥkhādiṣu

Compound sukhaduḥkhādi -

Adverb -sukhaduḥkhādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria