Declension table of ?sukhadṛśya

Deva

NeuterSingularDualPlural
Nominativesukhadṛśyam sukhadṛśye sukhadṛśyāni
Vocativesukhadṛśya sukhadṛśye sukhadṛśyāni
Accusativesukhadṛśyam sukhadṛśye sukhadṛśyāni
Instrumentalsukhadṛśyena sukhadṛśyābhyām sukhadṛśyaiḥ
Dativesukhadṛśyāya sukhadṛśyābhyām sukhadṛśyebhyaḥ
Ablativesukhadṛśyāt sukhadṛśyābhyām sukhadṛśyebhyaḥ
Genitivesukhadṛśyasya sukhadṛśyayoḥ sukhadṛśyānām
Locativesukhadṛśye sukhadṛśyayoḥ sukhadṛśyeṣu

Compound sukhadṛśya -

Adverb -sukhadṛśyam -sukhadṛśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria