Declension table of ?sukhacchedya

Deva

NeuterSingularDualPlural
Nominativesukhacchedyam sukhacchedye sukhacchedyāni
Vocativesukhacchedya sukhacchedye sukhacchedyāni
Accusativesukhacchedyam sukhacchedye sukhacchedyāni
Instrumentalsukhacchedyena sukhacchedyābhyām sukhacchedyaiḥ
Dativesukhacchedyāya sukhacchedyābhyām sukhacchedyebhyaḥ
Ablativesukhacchedyāt sukhacchedyābhyām sukhacchedyebhyaḥ
Genitivesukhacchedyasya sukhacchedyayoḥ sukhacchedyānām
Locativesukhacchedye sukhacchedyayoḥ sukhacchedyeṣu

Compound sukhacchedya -

Adverb -sukhacchedyam -sukhacchedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria