Declension table of ?sukhabhujā

Deva

FeminineSingularDualPlural
Nominativesukhabhujā sukhabhuje sukhabhujāḥ
Vocativesukhabhuje sukhabhuje sukhabhujāḥ
Accusativesukhabhujām sukhabhuje sukhabhujāḥ
Instrumentalsukhabhujayā sukhabhujābhyām sukhabhujābhiḥ
Dativesukhabhujāyai sukhabhujābhyām sukhabhujābhyaḥ
Ablativesukhabhujāyāḥ sukhabhujābhyām sukhabhujābhyaḥ
Genitivesukhabhujāyāḥ sukhabhujayoḥ sukhabhujānām
Locativesukhabhujāyām sukhabhujayoḥ sukhabhujāsu

Adverb -sukhabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria