Declension table of ?sukhabhojana

Deva

NeuterSingularDualPlural
Nominativesukhabhojanam sukhabhojane sukhabhojanāni
Vocativesukhabhojana sukhabhojane sukhabhojanāni
Accusativesukhabhojanam sukhabhojane sukhabhojanāni
Instrumentalsukhabhojanena sukhabhojanābhyām sukhabhojanaiḥ
Dativesukhabhojanāya sukhabhojanābhyām sukhabhojanebhyaḥ
Ablativesukhabhojanāt sukhabhojanābhyām sukhabhojanebhyaḥ
Genitivesukhabhojanasya sukhabhojanayoḥ sukhabhojanānām
Locativesukhabhojane sukhabhojanayoḥ sukhabhojaneṣu

Compound sukhabhojana -

Adverb -sukhabhojanam -sukhabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria