Declension table of ?sukhabaddha

Deva

NeuterSingularDualPlural
Nominativesukhabaddham sukhabaddhe sukhabaddhāni
Vocativesukhabaddha sukhabaddhe sukhabaddhāni
Accusativesukhabaddham sukhabaddhe sukhabaddhāni
Instrumentalsukhabaddhena sukhabaddhābhyām sukhabaddhaiḥ
Dativesukhabaddhāya sukhabaddhābhyām sukhabaddhebhyaḥ
Ablativesukhabaddhāt sukhabaddhābhyām sukhabaddhebhyaḥ
Genitivesukhabaddhasya sukhabaddhayoḥ sukhabaddhānām
Locativesukhabaddhe sukhabaddhayoḥ sukhabaddheṣu

Compound sukhabaddha -

Adverb -sukhabaddham -sukhabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria