Declension table of ?sukhāyana

Deva

MasculineSingularDualPlural
Nominativesukhāyanaḥ sukhāyanau sukhāyanāḥ
Vocativesukhāyana sukhāyanau sukhāyanāḥ
Accusativesukhāyanam sukhāyanau sukhāyanān
Instrumentalsukhāyanena sukhāyanābhyām sukhāyanaiḥ sukhāyanebhiḥ
Dativesukhāyanāya sukhāyanābhyām sukhāyanebhyaḥ
Ablativesukhāyanāt sukhāyanābhyām sukhāyanebhyaḥ
Genitivesukhāyanasya sukhāyanayoḥ sukhāyanānām
Locativesukhāyane sukhāyanayoḥ sukhāyaneṣu

Compound sukhāyana -

Adverb -sukhāyanam -sukhāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria