Declension table of ?sukhāvṛta

Deva

MasculineSingularDualPlural
Nominativesukhāvṛtaḥ sukhāvṛtau sukhāvṛtāḥ
Vocativesukhāvṛta sukhāvṛtau sukhāvṛtāḥ
Accusativesukhāvṛtam sukhāvṛtau sukhāvṛtān
Instrumentalsukhāvṛtena sukhāvṛtābhyām sukhāvṛtaiḥ sukhāvṛtebhiḥ
Dativesukhāvṛtāya sukhāvṛtābhyām sukhāvṛtebhyaḥ
Ablativesukhāvṛtāt sukhāvṛtābhyām sukhāvṛtebhyaḥ
Genitivesukhāvṛtasya sukhāvṛtayoḥ sukhāvṛtānām
Locativesukhāvṛte sukhāvṛtayoḥ sukhāvṛteṣu

Compound sukhāvṛta -

Adverb -sukhāvṛtam -sukhāvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria