Declension table of ?sukhānvitā

Deva

FeminineSingularDualPlural
Nominativesukhānvitā sukhānvite sukhānvitāḥ
Vocativesukhānvite sukhānvite sukhānvitāḥ
Accusativesukhānvitām sukhānvite sukhānvitāḥ
Instrumentalsukhānvitayā sukhānvitābhyām sukhānvitābhiḥ
Dativesukhānvitāyai sukhānvitābhyām sukhānvitābhyaḥ
Ablativesukhānvitāyāḥ sukhānvitābhyām sukhānvitābhyaḥ
Genitivesukhānvitāyāḥ sukhānvitayoḥ sukhānvitānām
Locativesukhānvitāyām sukhānvitayoḥ sukhānvitāsu

Adverb -sukhānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria