Declension table of ?sukhājāta

Deva

MasculineSingularDualPlural
Nominativesukhājātaḥ sukhājātau sukhājātāḥ
Vocativesukhājāta sukhājātau sukhājātāḥ
Accusativesukhājātam sukhājātau sukhājātān
Instrumentalsukhājātena sukhājātābhyām sukhājātaiḥ sukhājātebhiḥ
Dativesukhājātāya sukhājātābhyām sukhājātebhyaḥ
Ablativesukhājātāt sukhājātābhyām sukhājātebhyaḥ
Genitivesukhājātasya sukhājātayoḥ sukhājātānām
Locativesukhājāte sukhājātayoḥ sukhājāteṣu

Compound sukhājāta -

Adverb -sukhājātam -sukhājātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria