Declension table of ?sukhāhāra

Deva

NeuterSingularDualPlural
Nominativesukhāhāram sukhāhāre sukhāhārāṇi
Vocativesukhāhāra sukhāhāre sukhāhārāṇi
Accusativesukhāhāram sukhāhāre sukhāhārāṇi
Instrumentalsukhāhāreṇa sukhāhārābhyām sukhāhāraiḥ
Dativesukhāhārāya sukhāhārābhyām sukhāhārebhyaḥ
Ablativesukhāhārāt sukhāhārābhyām sukhāhārebhyaḥ
Genitivesukhāhārasya sukhāhārayoḥ sukhāhārāṇām
Locativesukhāhāre sukhāhārayoḥ sukhāhāreṣu

Compound sukhāhāra -

Adverb -sukhāhāram -sukhāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria