Declension table of ?sukhāditā

Deva

FeminineSingularDualPlural
Nominativesukhāditā sukhādite sukhāditāḥ
Vocativesukhādite sukhādite sukhāditāḥ
Accusativesukhāditām sukhādite sukhāditāḥ
Instrumentalsukhāditayā sukhāditābhyām sukhāditābhiḥ
Dativesukhāditāyai sukhāditābhyām sukhāditābhyaḥ
Ablativesukhāditāyāḥ sukhāditābhyām sukhāditābhyaḥ
Genitivesukhāditāyāḥ sukhāditayoḥ sukhāditānām
Locativesukhāditāyām sukhāditayoḥ sukhāditāsu

Adverb -sukhāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria