Declension table of ?sukhādita

Deva

NeuterSingularDualPlural
Nominativesukhāditam sukhādite sukhāditāni
Vocativesukhādita sukhādite sukhāditāni
Accusativesukhāditam sukhādite sukhāditāni
Instrumentalsukhāditena sukhāditābhyām sukhāditaiḥ
Dativesukhāditāya sukhāditābhyām sukhāditebhyaḥ
Ablativesukhāditāt sukhāditābhyām sukhāditebhyaḥ
Genitivesukhāditasya sukhāditayoḥ sukhāditānām
Locativesukhādite sukhāditayoḥ sukhāditeṣu

Compound sukhādita -

Adverb -sukhāditam -sukhāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria