Declension table of ?sukhādita

Deva

MasculineSingularDualPlural
Nominativesukhāditaḥ sukhāditau sukhāditāḥ
Vocativesukhādita sukhāditau sukhāditāḥ
Accusativesukhāditam sukhāditau sukhāditān
Instrumentalsukhāditena sukhāditābhyām sukhāditaiḥ sukhāditebhiḥ
Dativesukhāditāya sukhāditābhyām sukhāditebhyaḥ
Ablativesukhāditāt sukhāditābhyām sukhāditebhyaḥ
Genitivesukhāditasya sukhāditayoḥ sukhāditānām
Locativesukhādite sukhāditayoḥ sukhāditeṣu

Compound sukhādita -

Adverb -sukhāditam -sukhāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria