Declension table of ?sukhābhyudayika

Deva

MasculineSingularDualPlural
Nominativesukhābhyudayikaḥ sukhābhyudayikau sukhābhyudayikāḥ
Vocativesukhābhyudayika sukhābhyudayikau sukhābhyudayikāḥ
Accusativesukhābhyudayikam sukhābhyudayikau sukhābhyudayikān
Instrumentalsukhābhyudayikena sukhābhyudayikābhyām sukhābhyudayikaiḥ sukhābhyudayikebhiḥ
Dativesukhābhyudayikāya sukhābhyudayikābhyām sukhābhyudayikebhyaḥ
Ablativesukhābhyudayikāt sukhābhyudayikābhyām sukhābhyudayikebhyaḥ
Genitivesukhābhyudayikasya sukhābhyudayikayoḥ sukhābhyudayikānām
Locativesukhābhyudayike sukhābhyudayikayoḥ sukhābhyudayikeṣu

Compound sukhābhyudayika -

Adverb -sukhābhyudayikam -sukhābhyudayikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria