Declension table of ?sukānta

Deva

NeuterSingularDualPlural
Nominativesukāntam sukānte sukāntāni
Vocativesukānta sukānte sukāntāni
Accusativesukāntam sukānte sukāntāni
Instrumentalsukāntena sukāntābhyām sukāntaiḥ
Dativesukāntāya sukāntābhyām sukāntebhyaḥ
Ablativesukāntāt sukāntābhyām sukāntebhyaḥ
Genitivesukāntasya sukāntayoḥ sukāntānām
Locativesukānte sukāntayoḥ sukānteṣu

Compound sukānta -

Adverb -sukāntam -sukāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria