Declension table of ?sukāṣṭhaka

Deva

NeuterSingularDualPlural
Nominativesukāṣṭhakam sukāṣṭhake sukāṣṭhakāni
Vocativesukāṣṭhaka sukāṣṭhake sukāṣṭhakāni
Accusativesukāṣṭhakam sukāṣṭhake sukāṣṭhakāni
Instrumentalsukāṣṭhakena sukāṣṭhakābhyām sukāṣṭhakaiḥ
Dativesukāṣṭhakāya sukāṣṭhakābhyām sukāṣṭhakebhyaḥ
Ablativesukāṣṭhakāt sukāṣṭhakābhyām sukāṣṭhakebhyaḥ
Genitivesukāṣṭhakasya sukāṣṭhakayoḥ sukāṣṭhakānām
Locativesukāṣṭhake sukāṣṭhakayoḥ sukāṣṭhakeṣu

Compound sukāṣṭhaka -

Adverb -sukāṣṭhakam -sukāṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria