Declension table of ?sukāṇḍikā

Deva

FeminineSingularDualPlural
Nominativesukāṇḍikā sukāṇḍike sukāṇḍikāḥ
Vocativesukāṇḍike sukāṇḍike sukāṇḍikāḥ
Accusativesukāṇḍikām sukāṇḍike sukāṇḍikāḥ
Instrumentalsukāṇḍikayā sukāṇḍikābhyām sukāṇḍikābhiḥ
Dativesukāṇḍikāyai sukāṇḍikābhyām sukāṇḍikābhyaḥ
Ablativesukāṇḍikāyāḥ sukāṇḍikābhyām sukāṇḍikābhyaḥ
Genitivesukāṇḍikāyāḥ sukāṇḍikayoḥ sukāṇḍikānām
Locativesukāṇḍikāyām sukāṇḍikayoḥ sukāṇḍikāsu

Adverb -sukāṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria