Declension table of ?sukāṇḍā

Deva

FeminineSingularDualPlural
Nominativesukāṇḍā sukāṇḍe sukāṇḍāḥ
Vocativesukāṇḍe sukāṇḍe sukāṇḍāḥ
Accusativesukāṇḍām sukāṇḍe sukāṇḍāḥ
Instrumentalsukāṇḍayā sukāṇḍābhyām sukāṇḍābhiḥ
Dativesukāṇḍāyai sukāṇḍābhyām sukāṇḍābhyaḥ
Ablativesukāṇḍāyāḥ sukāṇḍābhyām sukāṇḍābhyaḥ
Genitivesukāṇḍāyāḥ sukāṇḍayoḥ sukāṇḍānām
Locativesukāṇḍāyām sukāṇḍayoḥ sukāṇḍāsu

Adverb -sukāṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria