Declension table of ?sukaṣṭā

Deva

FeminineSingularDualPlural
Nominativesukaṣṭā sukaṣṭe sukaṣṭāḥ
Vocativesukaṣṭe sukaṣṭe sukaṣṭāḥ
Accusativesukaṣṭām sukaṣṭe sukaṣṭāḥ
Instrumentalsukaṣṭayā sukaṣṭābhyām sukaṣṭābhiḥ
Dativesukaṣṭāyai sukaṣṭābhyām sukaṣṭābhyaḥ
Ablativesukaṣṭāyāḥ sukaṣṭābhyām sukaṣṭābhyaḥ
Genitivesukaṣṭāyāḥ sukaṣṭayoḥ sukaṣṭānām
Locativesukaṣṭāyām sukaṣṭayoḥ sukaṣṭāsu

Adverb -sukaṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria